Declension table of ?hanuṣa

Deva

MasculineSingularDualPlural
Nominativehanuṣaḥ hanuṣau hanuṣāḥ
Vocativehanuṣa hanuṣau hanuṣāḥ
Accusativehanuṣam hanuṣau hanuṣān
Instrumentalhanuṣeṇa hanuṣābhyām hanuṣaiḥ hanuṣebhiḥ
Dativehanuṣāya hanuṣābhyām hanuṣebhyaḥ
Ablativehanuṣāt hanuṣābhyām hanuṣebhyaḥ
Genitivehanuṣasya hanuṣayoḥ hanuṣāṇām
Locativehanuṣe hanuṣayoḥ hanuṣeṣu

Compound hanuṣa -

Adverb -hanuṣam -hanuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria