Declension table of ?hantva

Deva

NeuterSingularDualPlural
Nominativehantvam hantve hantvāni
Vocativehantva hantve hantvāni
Accusativehantvam hantve hantvāni
Instrumentalhantvena hantvābhyām hantvaiḥ
Dativehantvāya hantvābhyām hantvebhyaḥ
Ablativehantvāt hantvābhyām hantvebhyaḥ
Genitivehantvasya hantvayoḥ hantvānām
Locativehantve hantvayoḥ hantveṣu

Compound hantva -

Adverb -hantvam -hantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria