Declension table of ?hantva

Deva

MasculineSingularDualPlural
Nominativehantvaḥ hantvau hantvāḥ
Vocativehantva hantvau hantvāḥ
Accusativehantvam hantvau hantvān
Instrumentalhantvena hantvābhyām hantvaiḥ hantvebhiḥ
Dativehantvāya hantvābhyām hantvebhyaḥ
Ablativehantvāt hantvābhyām hantvebhyaḥ
Genitivehantvasya hantvayoḥ hantvānām
Locativehantve hantvayoḥ hantveṣu

Compound hantva -

Adverb -hantvam -hantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria