Declension table of hantukāma

Deva

NeuterSingularDualPlural
Nominativehantukāmam hantukāme hantukāmāni
Vocativehantukāma hantukāme hantukāmāni
Accusativehantukāmam hantukāme hantukāmāni
Instrumentalhantukāmena hantukāmābhyām hantukāmaiḥ
Dativehantukāmāya hantukāmābhyām hantukāmebhyaḥ
Ablativehantukāmāt hantukāmābhyām hantukāmebhyaḥ
Genitivehantukāmasya hantukāmayoḥ hantukāmānām
Locativehantukāme hantukāmayoḥ hantukāmeṣu

Compound hantukāma -

Adverb -hantukāmam -hantukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria