Declension table of hantukāma

Deva

MasculineSingularDualPlural
Nominativehantukāmaḥ hantukāmau hantukāmāḥ
Vocativehantukāma hantukāmau hantukāmāḥ
Accusativehantukāmam hantukāmau hantukāmān
Instrumentalhantukāmena hantukāmābhyām hantukāmaiḥ hantukāmebhiḥ
Dativehantukāmāya hantukāmābhyām hantukāmebhyaḥ
Ablativehantukāmāt hantukāmābhyām hantukāmebhyaḥ
Genitivehantukāmasya hantukāmayoḥ hantukāmānām
Locativehantukāme hantukāmayoḥ hantukāmeṣu

Compound hantukāma -

Adverb -hantukāmam -hantukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria