Declension table of ?hanti

Deva

FeminineSingularDualPlural
Nominativehantiḥ hantī hantayaḥ
Vocativehante hantī hantayaḥ
Accusativehantim hantī hantīḥ
Instrumentalhantyā hantibhyām hantibhiḥ
Dativehantyai hantaye hantibhyām hantibhyaḥ
Ablativehantyāḥ hanteḥ hantibhyām hantibhyaḥ
Genitivehantyāḥ hanteḥ hantyoḥ hantīnām
Locativehantyām hantau hantyoḥ hantiṣu

Compound hanti -

Adverb -hanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria