Declension table of ?hantakāra

Deva

MasculineSingularDualPlural
Nominativehantakāraḥ hantakārau hantakārāḥ
Vocativehantakāra hantakārau hantakārāḥ
Accusativehantakāram hantakārau hantakārān
Instrumentalhantakāreṇa hantakārābhyām hantakāraiḥ hantakārebhiḥ
Dativehantakārāya hantakārābhyām hantakārebhyaḥ
Ablativehantakārāt hantakārābhyām hantakārebhyaḥ
Genitivehantakārasya hantakārayoḥ hantakārāṇām
Locativehantakāre hantakārayoḥ hantakāreṣu

Compound hantakāra -

Adverb -hantakāram -hantakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria