Declension table of ?hantṛtva

Deva

NeuterSingularDualPlural
Nominativehantṛtvam hantṛtve hantṛtvāni
Vocativehantṛtva hantṛtve hantṛtvāni
Accusativehantṛtvam hantṛtve hantṛtvāni
Instrumentalhantṛtvena hantṛtvābhyām hantṛtvaiḥ
Dativehantṛtvāya hantṛtvābhyām hantṛtvebhyaḥ
Ablativehantṛtvāt hantṛtvābhyām hantṛtvebhyaḥ
Genitivehantṛtvasya hantṛtvayoḥ hantṛtvānām
Locativehantṛtve hantṛtvayoḥ hantṛtveṣu

Compound hantṛtva -

Adverb -hantṛtvam -hantṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria