Declension table of ?hanīyasā

Deva

FeminineSingularDualPlural
Nominativehanīyasā hanīyase hanīyasāḥ
Vocativehanīyase hanīyase hanīyasāḥ
Accusativehanīyasām hanīyase hanīyasāḥ
Instrumentalhanīyasayā hanīyasābhyām hanīyasābhiḥ
Dativehanīyasāyai hanīyasābhyām hanīyasābhyaḥ
Ablativehanīyasāyāḥ hanīyasābhyām hanīyasābhyaḥ
Genitivehanīyasāyāḥ hanīyasayoḥ hanīyasānām
Locativehanīyasāyām hanīyasayoḥ hanīyasāsu

Adverb -hanīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria