Declension table of ?hananīyaka

Deva

MasculineSingularDualPlural
Nominativehananīyakaḥ hananīyakau hananīyakāḥ
Vocativehananīyaka hananīyakau hananīyakāḥ
Accusativehananīyakam hananīyakau hananīyakān
Instrumentalhananīyakena hananīyakābhyām hananīyakaiḥ hananīyakebhiḥ
Dativehananīyakāya hananīyakābhyām hananīyakebhyaḥ
Ablativehananīyakāt hananīyakābhyām hananīyakebhyaḥ
Genitivehananīyakasya hananīyakayoḥ hananīyakānām
Locativehananīyake hananīyakayoḥ hananīyakeṣu

Compound hananīyaka -

Adverb -hananīyakam -hananīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria