Declension table of ?hananaśīla

Deva

MasculineSingularDualPlural
Nominativehananaśīlaḥ hananaśīlau hananaśīlāḥ
Vocativehananaśīla hananaśīlau hananaśīlāḥ
Accusativehananaśīlam hananaśīlau hananaśīlān
Instrumentalhananaśīlena hananaśīlābhyām hananaśīlaiḥ hananaśīlebhiḥ
Dativehananaśīlāya hananaśīlābhyām hananaśīlebhyaḥ
Ablativehananaśīlāt hananaśīlābhyām hananaśīlebhyaḥ
Genitivehananaśīlasya hananaśīlayoḥ hananaśīlānām
Locativehananaśīle hananaśīlayoḥ hananaśīleṣu

Compound hananaśīla -

Adverb -hananaśīlam -hananaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria