Declension table of hanana

Deva

MasculineSingularDualPlural
Nominativehananaḥ hananau hananāḥ
Vocativehanana hananau hananāḥ
Accusativehananam hananau hananān
Instrumentalhananena hananābhyām hananaiḥ hananebhiḥ
Dativehananāya hananābhyām hananebhyaḥ
Ablativehananāt hananābhyām hananebhyaḥ
Genitivehananasya hananayoḥ hananānām
Locativehanane hananayoḥ hananeṣu

Compound hanana -

Adverb -hananam -hananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria