Declension table of ?hambhāśabda

Deva

MasculineSingularDualPlural
Nominativehambhāśabdaḥ hambhāśabdau hambhāśabdāḥ
Vocativehambhāśabda hambhāśabdau hambhāśabdāḥ
Accusativehambhāśabdam hambhāśabdau hambhāśabdān
Instrumentalhambhāśabdena hambhāśabdābhyām hambhāśabdaiḥ hambhāśabdebhiḥ
Dativehambhāśabdāya hambhāśabdābhyām hambhāśabdebhyaḥ
Ablativehambhāśabdāt hambhāśabdābhyām hambhāśabdebhyaḥ
Genitivehambhāśabdasya hambhāśabdayoḥ hambhāśabdānām
Locativehambhāśabde hambhāśabdayoḥ hambhāśabdeṣu

Compound hambhāśabda -

Adverb -hambhāśabdam -hambhāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria