Declension table of ?hambhārava

Deva

MasculineSingularDualPlural
Nominativehambhāravaḥ hambhāravau hambhāravāḥ
Vocativehambhārava hambhāravau hambhāravāḥ
Accusativehambhāravam hambhāravau hambhāravān
Instrumentalhambhāraveṇa hambhāravābhyām hambhāravaiḥ hambhāravebhiḥ
Dativehambhāravāya hambhāravābhyām hambhāravebhyaḥ
Ablativehambhāravāt hambhāravābhyām hambhāravebhyaḥ
Genitivehambhāravasya hambhāravayoḥ hambhāravāṇām
Locativehambhārave hambhāravayoḥ hambhāraveṣu

Compound hambhārava -

Adverb -hambhāravam -hambhāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria