Declension table of ?hallīṣaka

Deva

MasculineSingularDualPlural
Nominativehallīṣakaḥ hallīṣakau hallīṣakāḥ
Vocativehallīṣaka hallīṣakau hallīṣakāḥ
Accusativehallīṣakam hallīṣakau hallīṣakān
Instrumentalhallīṣakeṇa hallīṣakābhyām hallīṣakaiḥ hallīṣakebhiḥ
Dativehallīṣakāya hallīṣakābhyām hallīṣakebhyaḥ
Ablativehallīṣakāt hallīṣakābhyām hallīṣakebhyaḥ
Genitivehallīṣakasya hallīṣakayoḥ hallīṣakāṇām
Locativehallīṣake hallīṣakayoḥ hallīṣakeṣu

Compound hallīṣaka -

Adverb -hallīṣakam -hallīṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria