Declension table of ?halāyudhastava

Deva

MasculineSingularDualPlural
Nominativehalāyudhastavaḥ halāyudhastavau halāyudhastavāḥ
Vocativehalāyudhastava halāyudhastavau halāyudhastavāḥ
Accusativehalāyudhastavam halāyudhastavau halāyudhastavān
Instrumentalhalāyudhastavena halāyudhastavābhyām halāyudhastavaiḥ halāyudhastavebhiḥ
Dativehalāyudhastavāya halāyudhastavābhyām halāyudhastavebhyaḥ
Ablativehalāyudhastavāt halāyudhastavābhyām halāyudhastavebhyaḥ
Genitivehalāyudhastavasya halāyudhastavayoḥ halāyudhastavānām
Locativehalāyudhastave halāyudhastavayoḥ halāyudhastaveṣu

Compound halāyudhastava -

Adverb -halāyudhastavam -halāyudhastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria