Declension table of ?halāyudhacchāndogya

Deva

MasculineSingularDualPlural
Nominativehalāyudhacchāndogyaḥ halāyudhacchāndogyau halāyudhacchāndogyāḥ
Vocativehalāyudhacchāndogya halāyudhacchāndogyau halāyudhacchāndogyāḥ
Accusativehalāyudhacchāndogyam halāyudhacchāndogyau halāyudhacchāndogyān
Instrumentalhalāyudhacchāndogyena halāyudhacchāndogyābhyām halāyudhacchāndogyaiḥ halāyudhacchāndogyebhiḥ
Dativehalāyudhacchāndogyāya halāyudhacchāndogyābhyām halāyudhacchāndogyebhyaḥ
Ablativehalāyudhacchāndogyāt halāyudhacchāndogyābhyām halāyudhacchāndogyebhyaḥ
Genitivehalāyudhacchāndogyasya halāyudhacchāndogyayoḥ halāyudhacchāndogyānām
Locativehalāyudhacchāndogye halāyudhacchāndogyayoḥ halāyudhacchāndogyeṣu

Compound halāyudhacchāndogya -

Adverb -halāyudhacchāndogyam -halāyudhacchāndogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria