Declension table of ?haiyaṅgava

Deva

NeuterSingularDualPlural
Nominativehaiyaṅgavam haiyaṅgave haiyaṅgavāni
Vocativehaiyaṅgava haiyaṅgave haiyaṅgavāni
Accusativehaiyaṅgavam haiyaṅgave haiyaṅgavāni
Instrumentalhaiyaṅgavena haiyaṅgavābhyām haiyaṅgavaiḥ
Dativehaiyaṅgavāya haiyaṅgavābhyām haiyaṅgavebhyaḥ
Ablativehaiyaṅgavāt haiyaṅgavābhyām haiyaṅgavebhyaḥ
Genitivehaiyaṅgavasya haiyaṅgavayoḥ haiyaṅgavānām
Locativehaiyaṅgave haiyaṅgavayoḥ haiyaṅgaveṣu

Compound haiyaṅgava -

Adverb -haiyaṅgavam -haiyaṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria