Declension table of ?haimībhūta

Deva

NeuterSingularDualPlural
Nominativehaimībhūtam haimībhūte haimībhūtāni
Vocativehaimībhūta haimībhūte haimībhūtāni
Accusativehaimībhūtam haimībhūte haimībhūtāni
Instrumentalhaimībhūtena haimībhūtābhyām haimībhūtaiḥ
Dativehaimībhūtāya haimībhūtābhyām haimībhūtebhyaḥ
Ablativehaimībhūtāt haimībhūtābhyām haimībhūtebhyaḥ
Genitivehaimībhūtasya haimībhūtayoḥ haimībhūtānām
Locativehaimībhūte haimībhūtayoḥ haimībhūteṣu

Compound haimībhūta -

Adverb -haimībhūtam -haimībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria