Declension table of ?haimībhūta

Deva

MasculineSingularDualPlural
Nominativehaimībhūtaḥ haimībhūtau haimībhūtāḥ
Vocativehaimībhūta haimībhūtau haimībhūtāḥ
Accusativehaimībhūtam haimībhūtau haimībhūtān
Instrumentalhaimībhūtena haimībhūtābhyām haimībhūtaiḥ haimībhūtebhiḥ
Dativehaimībhūtāya haimībhūtābhyām haimībhūtebhyaḥ
Ablativehaimībhūtāt haimībhūtābhyām haimībhūtebhyaḥ
Genitivehaimībhūtasya haimībhūtayoḥ haimībhūtānām
Locativehaimībhūte haimībhūtayoḥ haimībhūteṣu

Compound haimībhūta -

Adverb -haimībhūtam -haimībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria