Declension table of ?haimavibhramasūtra

Deva

NeuterSingularDualPlural
Nominativehaimavibhramasūtram haimavibhramasūtre haimavibhramasūtrāṇi
Vocativehaimavibhramasūtra haimavibhramasūtre haimavibhramasūtrāṇi
Accusativehaimavibhramasūtram haimavibhramasūtre haimavibhramasūtrāṇi
Instrumentalhaimavibhramasūtreṇa haimavibhramasūtrābhyām haimavibhramasūtraiḥ
Dativehaimavibhramasūtrāya haimavibhramasūtrābhyām haimavibhramasūtrebhyaḥ
Ablativehaimavibhramasūtrāt haimavibhramasūtrābhyām haimavibhramasūtrebhyaḥ
Genitivehaimavibhramasūtrasya haimavibhramasūtrayoḥ haimavibhramasūtrāṇām
Locativehaimavibhramasūtre haimavibhramasūtrayoḥ haimavibhramasūtreṣu

Compound haimavibhramasūtra -

Adverb -haimavibhramasūtram -haimavibhramasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria