Declension table of haimavata

Deva

MasculineSingularDualPlural
Nominativehaimavataḥ haimavatau haimavatāḥ
Vocativehaimavata haimavatau haimavatāḥ
Accusativehaimavatam haimavatau haimavatān
Instrumentalhaimavatena haimavatābhyām haimavataiḥ haimavatebhiḥ
Dativehaimavatāya haimavatābhyām haimavatebhyaḥ
Ablativehaimavatāt haimavatābhyām haimavatebhyaḥ
Genitivehaimavatasya haimavatayoḥ haimavatānām
Locativehaimavate haimavatayoḥ haimavateṣu

Compound haimavata -

Adverb -haimavatam -haimavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria