Declension table of ?haimavalkala

Deva

NeuterSingularDualPlural
Nominativehaimavalkalam haimavalkale haimavalkalāni
Vocativehaimavalkala haimavalkale haimavalkalāni
Accusativehaimavalkalam haimavalkale haimavalkalāni
Instrumentalhaimavalkalena haimavalkalābhyām haimavalkalaiḥ
Dativehaimavalkalāya haimavalkalābhyām haimavalkalebhyaḥ
Ablativehaimavalkalāt haimavalkalābhyām haimavalkalebhyaḥ
Genitivehaimavalkalasya haimavalkalayoḥ haimavalkalānām
Locativehaimavalkale haimavalkalayoḥ haimavalkaleṣu

Compound haimavalkala -

Adverb -haimavalkalam -haimavalkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria