Declension table of ?haimasaugandhikavatā

Deva

FeminineSingularDualPlural
Nominativehaimasaugandhikavatā haimasaugandhikavate haimasaugandhikavatāḥ
Vocativehaimasaugandhikavate haimasaugandhikavate haimasaugandhikavatāḥ
Accusativehaimasaugandhikavatām haimasaugandhikavate haimasaugandhikavatāḥ
Instrumentalhaimasaugandhikavatayā haimasaugandhikavatābhyām haimasaugandhikavatābhiḥ
Dativehaimasaugandhikavatāyai haimasaugandhikavatābhyām haimasaugandhikavatābhyaḥ
Ablativehaimasaugandhikavatāyāḥ haimasaugandhikavatābhyām haimasaugandhikavatābhyaḥ
Genitivehaimasaugandhikavatāyāḥ haimasaugandhikavatayoḥ haimasaugandhikavatānām
Locativehaimasaugandhikavatāyām haimasaugandhikavatayoḥ haimasaugandhikavatāsu

Adverb -haimasaugandhikavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria