Declension table of ?haimasaugandhikavat

Deva

MasculineSingularDualPlural
Nominativehaimasaugandhikavān haimasaugandhikavantau haimasaugandhikavantaḥ
Vocativehaimasaugandhikavan haimasaugandhikavantau haimasaugandhikavantaḥ
Accusativehaimasaugandhikavantam haimasaugandhikavantau haimasaugandhikavataḥ
Instrumentalhaimasaugandhikavatā haimasaugandhikavadbhyām haimasaugandhikavadbhiḥ
Dativehaimasaugandhikavate haimasaugandhikavadbhyām haimasaugandhikavadbhyaḥ
Ablativehaimasaugandhikavataḥ haimasaugandhikavadbhyām haimasaugandhikavadbhyaḥ
Genitivehaimasaugandhikavataḥ haimasaugandhikavatoḥ haimasaugandhikavatām
Locativehaimasaugandhikavati haimasaugandhikavatoḥ haimasaugandhikavatsu

Compound haimasaugandhikavat -

Adverb -haimasaugandhikavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria