Declension table of ?haimanta

Deva

NeuterSingularDualPlural
Nominativehaimantam haimante haimantāni
Vocativehaimanta haimante haimantāni
Accusativehaimantam haimante haimantāni
Instrumentalhaimantena haimantābhyām haimantaiḥ
Dativehaimantāya haimantābhyām haimantebhyaḥ
Ablativehaimantāt haimantābhyām haimantebhyaḥ
Genitivehaimantasya haimantayoḥ haimantānām
Locativehaimante haimantayoḥ haimanteṣu

Compound haimanta -

Adverb -haimantam -haimantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria