Declension table of ?haimanta

Deva

MasculineSingularDualPlural
Nominativehaimantaḥ haimantau haimantāḥ
Vocativehaimanta haimantau haimantāḥ
Accusativehaimantam haimantau haimantān
Instrumentalhaimantena haimantābhyām haimantaiḥ haimantebhiḥ
Dativehaimantāya haimantābhyām haimantebhyaḥ
Ablativehaimantāt haimantābhyām haimantebhyaḥ
Genitivehaimantasya haimantayoḥ haimantānām
Locativehaimante haimantayoḥ haimanteṣu

Compound haimanta -

Adverb -haimantam -haimantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria