Declension table of ?haimakūṭa

Deva

MasculineSingularDualPlural
Nominativehaimakūṭaḥ haimakūṭau haimakūṭāḥ
Vocativehaimakūṭa haimakūṭau haimakūṭāḥ
Accusativehaimakūṭam haimakūṭau haimakūṭān
Instrumentalhaimakūṭena haimakūṭābhyām haimakūṭaiḥ haimakūṭebhiḥ
Dativehaimakūṭāya haimakūṭābhyām haimakūṭebhyaḥ
Ablativehaimakūṭāt haimakūṭābhyām haimakūṭebhyaḥ
Genitivehaimakūṭasya haimakūṭayoḥ haimakūṭānām
Locativehaimakūṭe haimakūṭayoḥ haimakūṭeṣu

Compound haimakūṭa -

Adverb -haimakūṭam -haimakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria