Declension table of ?haimacitrasamutsedhā

Deva

FeminineSingularDualPlural
Nominativehaimacitrasamutsedhā haimacitrasamutsedhe haimacitrasamutsedhāḥ
Vocativehaimacitrasamutsedhe haimacitrasamutsedhe haimacitrasamutsedhāḥ
Accusativehaimacitrasamutsedhām haimacitrasamutsedhe haimacitrasamutsedhāḥ
Instrumentalhaimacitrasamutsedhayā haimacitrasamutsedhābhyām haimacitrasamutsedhābhiḥ
Dativehaimacitrasamutsedhāyai haimacitrasamutsedhābhyām haimacitrasamutsedhābhyaḥ
Ablativehaimacitrasamutsedhāyāḥ haimacitrasamutsedhābhyām haimacitrasamutsedhābhyaḥ
Genitivehaimacitrasamutsedhāyāḥ haimacitrasamutsedhayoḥ haimacitrasamutsedhānām
Locativehaimacitrasamutsedhāyām haimacitrasamutsedhayoḥ haimacitrasamutsedhāsu

Adverb -haimacitrasamutsedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria