Declension table of ?haimacitrasamutsedha

Deva

MasculineSingularDualPlural
Nominativehaimacitrasamutsedhaḥ haimacitrasamutsedhau haimacitrasamutsedhāḥ
Vocativehaimacitrasamutsedha haimacitrasamutsedhau haimacitrasamutsedhāḥ
Accusativehaimacitrasamutsedham haimacitrasamutsedhau haimacitrasamutsedhān
Instrumentalhaimacitrasamutsedhena haimacitrasamutsedhābhyām haimacitrasamutsedhaiḥ haimacitrasamutsedhebhiḥ
Dativehaimacitrasamutsedhāya haimacitrasamutsedhābhyām haimacitrasamutsedhebhyaḥ
Ablativehaimacitrasamutsedhāt haimacitrasamutsedhābhyām haimacitrasamutsedhebhyaḥ
Genitivehaimacitrasamutsedhasya haimacitrasamutsedhayoḥ haimacitrasamutsedhānām
Locativehaimacitrasamutsedhe haimacitrasamutsedhayoḥ haimacitrasamutsedheṣu

Compound haimacitrasamutsedha -

Adverb -haimacitrasamutsedham -haimacitrasamutsedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria