Declension table of ?haihayendrakāvya

Deva

NeuterSingularDualPlural
Nominativehaihayendrakāvyam haihayendrakāvye haihayendrakāvyāṇi
Vocativehaihayendrakāvya haihayendrakāvye haihayendrakāvyāṇi
Accusativehaihayendrakāvyam haihayendrakāvye haihayendrakāvyāṇi
Instrumentalhaihayendrakāvyeṇa haihayendrakāvyābhyām haihayendrakāvyaiḥ
Dativehaihayendrakāvyāya haihayendrakāvyābhyām haihayendrakāvyebhyaḥ
Ablativehaihayendrakāvyāt haihayendrakāvyābhyām haihayendrakāvyebhyaḥ
Genitivehaihayendrakāvyasya haihayendrakāvyayoḥ haihayendrakāvyāṇām
Locativehaihayendrakāvye haihayendrakāvyayoḥ haihayendrakāvyeṣu

Compound haihayendrakāvya -

Adverb -haihayendrakāvyam -haihayendrakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria