Declension table of ?haiṃsakāyana

Deva

MasculineSingularDualPlural
Nominativehaiṃsakāyanaḥ haiṃsakāyanau haiṃsakāyanāḥ
Vocativehaiṃsakāyana haiṃsakāyanau haiṃsakāyanāḥ
Accusativehaiṃsakāyanam haiṃsakāyanau haiṃsakāyanān
Instrumentalhaiṃsakāyanena haiṃsakāyanābhyām haiṃsakāyanaiḥ haiṃsakāyanebhiḥ
Dativehaiṃsakāyanāya haiṃsakāyanābhyām haiṃsakāyanebhyaḥ
Ablativehaiṃsakāyanāt haiṃsakāyanābhyām haiṃsakāyanebhyaḥ
Genitivehaiṃsakāyanasya haiṃsakāyanayoḥ haiṃsakāyanānām
Locativehaiṃsakāyane haiṃsakāyanayoḥ haiṃsakāyaneṣu

Compound haiṃsakāyana -

Adverb -haiṃsakāyanam -haiṃsakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria