Declension table of ?hāyīśabda

Deva

MasculineSingularDualPlural
Nominativehāyīśabdaḥ hāyīśabdau hāyīśabdāḥ
Vocativehāyīśabda hāyīśabdau hāyīśabdāḥ
Accusativehāyīśabdam hāyīśabdau hāyīśabdān
Instrumentalhāyīśabdena hāyīśabdābhyām hāyīśabdaiḥ hāyīśabdebhiḥ
Dativehāyīśabdāya hāyīśabdābhyām hāyīśabdebhyaḥ
Ablativehāyīśabdāt hāyīśabdābhyām hāyīśabdebhyaḥ
Genitivehāyīśabdasya hāyīśabdayoḥ hāyīśabdānām
Locativehāyīśabde hāyīśabdayoḥ hāyīśabdeṣu

Compound hāyīśabda -

Adverb -hāyīśabdam -hāyīśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria