Declension table of ?hāyaka

Deva

NeuterSingularDualPlural
Nominativehāyakam hāyake hāyakāni
Vocativehāyaka hāyake hāyakāni
Accusativehāyakam hāyake hāyakāni
Instrumentalhāyakena hāyakābhyām hāyakaiḥ
Dativehāyakāya hāyakābhyām hāyakebhyaḥ
Ablativehāyakāt hāyakābhyām hāyakebhyaḥ
Genitivehāyakasya hāyakayoḥ hāyakānām
Locativehāyake hāyakayoḥ hāyakeṣu

Compound hāyaka -

Adverb -hāyakam -hāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria