Declension table of ?hāyaka

Deva

MasculineSingularDualPlural
Nominativehāyakaḥ hāyakau hāyakāḥ
Vocativehāyaka hāyakau hāyakāḥ
Accusativehāyakam hāyakau hāyakān
Instrumentalhāyakena hāyakābhyām hāyakaiḥ hāyakebhiḥ
Dativehāyakāya hāyakābhyām hāyakebhyaḥ
Ablativehāyakāt hāyakābhyām hāyakebhyaḥ
Genitivehāyakasya hāyakayoḥ hāyakānām
Locativehāyake hāyakayoḥ hāyakeṣu

Compound hāyaka -

Adverb -hāyakam -hāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria