Declension table of ?hāviryajñiya

Deva

NeuterSingularDualPlural
Nominativehāviryajñiyam hāviryajñiye hāviryajñiyāni
Vocativehāviryajñiya hāviryajñiye hāviryajñiyāni
Accusativehāviryajñiyam hāviryajñiye hāviryajñiyāni
Instrumentalhāviryajñiyena hāviryajñiyābhyām hāviryajñiyaiḥ
Dativehāviryajñiyāya hāviryajñiyābhyām hāviryajñiyebhyaḥ
Ablativehāviryajñiyāt hāviryajñiyābhyām hāviryajñiyebhyaḥ
Genitivehāviryajñiyasya hāviryajñiyayoḥ hāviryajñiyānām
Locativehāviryajñiye hāviryajñiyayoḥ hāviryajñiyeṣu

Compound hāviryajñiya -

Adverb -hāviryajñiyam -hāviryajñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria