Declension table of ?hāvirdhāna

Deva

MasculineSingularDualPlural
Nominativehāvirdhānaḥ hāvirdhānau hāvirdhānāḥ
Vocativehāvirdhāna hāvirdhānau hāvirdhānāḥ
Accusativehāvirdhānam hāvirdhānau hāvirdhānān
Instrumentalhāvirdhānena hāvirdhānābhyām hāvirdhānaiḥ hāvirdhānebhiḥ
Dativehāvirdhānāya hāvirdhānābhyām hāvirdhānebhyaḥ
Ablativehāvirdhānāt hāvirdhānābhyām hāvirdhānebhyaḥ
Genitivehāvirdhānasya hāvirdhānayoḥ hāvirdhānānām
Locativehāvirdhāne hāvirdhānayoḥ hāvirdhāneṣu

Compound hāvirdhāna -

Adverb -hāvirdhānam -hāvirdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria