Declension table of ?hātavatā

Deva

FeminineSingularDualPlural
Nominativehātavatā hātavate hātavatāḥ
Vocativehātavate hātavate hātavatāḥ
Accusativehātavatām hātavate hātavatāḥ
Instrumentalhātavatayā hātavatābhyām hātavatābhiḥ
Dativehātavatāyai hātavatābhyām hātavatābhyaḥ
Ablativehātavatāyāḥ hātavatābhyām hātavatābhyaḥ
Genitivehātavatāyāḥ hātavatayoḥ hātavatānām
Locativehātavatāyām hātavatayoḥ hātavatāsu

Adverb -hātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria