Declension table of ?hāsyatara

Deva

MasculineSingularDualPlural
Nominativehāsyataraḥ hāsyatarau hāsyatarāḥ
Vocativehāsyatara hāsyatarau hāsyatarāḥ
Accusativehāsyataram hāsyatarau hāsyatarān
Instrumentalhāsyatareṇa hāsyatarābhyām hāsyataraiḥ hāsyatarebhiḥ
Dativehāsyatarāya hāsyatarābhyām hāsyatarebhyaḥ
Ablativehāsyatarāt hāsyatarābhyām hāsyatarebhyaḥ
Genitivehāsyatarasya hāsyatarayoḥ hāsyatarāṇām
Locativehāsyatare hāsyatarayoḥ hāsyatareṣu

Compound hāsyatara -

Adverb -hāsyataram -hāsyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria