Declension table of ?hāstipada

Deva

NeuterSingularDualPlural
Nominativehāstipadam hāstipade hāstipadāni
Vocativehāstipada hāstipade hāstipadāni
Accusativehāstipadam hāstipade hāstipadāni
Instrumentalhāstipadena hāstipadābhyām hāstipadaiḥ
Dativehāstipadāya hāstipadābhyām hāstipadebhyaḥ
Ablativehāstipadāt hāstipadābhyām hāstipadebhyaḥ
Genitivehāstipadasya hāstipadayoḥ hāstipadānām
Locativehāstipade hāstipadayoḥ hāstipadeṣu

Compound hāstipada -

Adverb -hāstipadam -hāstipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria