Declension table of ?hāstināyana

Deva

MasculineSingularDualPlural
Nominativehāstināyanaḥ hāstināyanau hāstināyanāḥ
Vocativehāstināyana hāstināyanau hāstināyanāḥ
Accusativehāstināyanam hāstināyanau hāstināyanān
Instrumentalhāstināyanena hāstināyanābhyām hāstināyanaiḥ hāstināyanebhiḥ
Dativehāstināyanāya hāstināyanābhyām hāstināyanebhyaḥ
Ablativehāstināyanāt hāstināyanābhyām hāstināyanebhyaḥ
Genitivehāstināyanasya hāstināyanayoḥ hāstināyanānām
Locativehāstināyane hāstināyanayoḥ hāstināyaneṣu

Compound hāstināyana -

Adverb -hāstināyanam -hāstināyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria