Declension table of ?hāstina

Deva

NeuterSingularDualPlural
Nominativehāstinam hāstine hāstināni
Vocativehāstina hāstine hāstināni
Accusativehāstinam hāstine hāstināni
Instrumentalhāstinena hāstinābhyām hāstinaiḥ
Dativehāstināya hāstinābhyām hāstinebhyaḥ
Ablativehāstināt hāstinābhyām hāstinebhyaḥ
Genitivehāstinasya hāstinayoḥ hāstinānām
Locativehāstine hāstinayoḥ hāstineṣu

Compound hāstina -

Adverb -hāstinam -hāstināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria