Declension table of ?hāstidantā

Deva

FeminineSingularDualPlural
Nominativehāstidantā hāstidante hāstidantāḥ
Vocativehāstidante hāstidante hāstidantāḥ
Accusativehāstidantām hāstidante hāstidantāḥ
Instrumentalhāstidantayā hāstidantābhyām hāstidantābhiḥ
Dativehāstidantāyai hāstidantābhyām hāstidantābhyaḥ
Ablativehāstidantāyāḥ hāstidantābhyām hāstidantābhyaḥ
Genitivehāstidantāyāḥ hāstidantayoḥ hāstidantānām
Locativehāstidantāyām hāstidantayoḥ hāstidantāsu

Adverb -hāstidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria