Declension table of ?hāstidanta

Deva

NeuterSingularDualPlural
Nominativehāstidantam hāstidante hāstidantāni
Vocativehāstidanta hāstidante hāstidantāni
Accusativehāstidantam hāstidante hāstidantāni
Instrumentalhāstidantena hāstidantābhyām hāstidantaiḥ
Dativehāstidantāya hāstidantābhyām hāstidantebhyaḥ
Ablativehāstidantāt hāstidantābhyām hāstidantebhyaḥ
Genitivehāstidantasya hāstidantayoḥ hāstidantānām
Locativehāstidante hāstidantayoḥ hāstidanteṣu

Compound hāstidanta -

Adverb -hāstidantam -hāstidantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria