Declension table of ?hāstidanta

Deva

MasculineSingularDualPlural
Nominativehāstidantaḥ hāstidantau hāstidantāḥ
Vocativehāstidanta hāstidantau hāstidantāḥ
Accusativehāstidantam hāstidantau hāstidantān
Instrumentalhāstidantena hāstidantābhyām hāstidantaiḥ hāstidantebhiḥ
Dativehāstidantāya hāstidantābhyām hāstidantebhyaḥ
Ablativehāstidantāt hāstidantābhyām hāstidantebhyaḥ
Genitivehāstidantasya hāstidantayoḥ hāstidantānām
Locativehāstidante hāstidantayoḥ hāstidanteṣu

Compound hāstidanta -

Adverb -hāstidantam -hāstidantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria