Declension table of ?hāstāyana

Deva

NeuterSingularDualPlural
Nominativehāstāyanam hāstāyane hāstāyanāni
Vocativehāstāyana hāstāyane hāstāyanāni
Accusativehāstāyanam hāstāyane hāstāyanāni
Instrumentalhāstāyanena hāstāyanābhyām hāstāyanaiḥ
Dativehāstāyanāya hāstāyanābhyām hāstāyanebhyaḥ
Ablativehāstāyanāt hāstāyanābhyām hāstāyanebhyaḥ
Genitivehāstāyanasya hāstāyanayoḥ hāstāyanānām
Locativehāstāyane hāstāyanayoḥ hāstāyaneṣu

Compound hāstāyana -

Adverb -hāstāyanam -hāstāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria