Declension table of ?hāstā

Deva

FeminineSingularDualPlural
Nominativehāstā hāste hāstāḥ
Vocativehāste hāste hāstāḥ
Accusativehāstām hāste hāstāḥ
Instrumentalhāstayā hāstābhyām hāstābhiḥ
Dativehāstāyai hāstābhyām hāstābhyaḥ
Ablativehāstāyāḥ hāstābhyām hāstābhyaḥ
Genitivehāstāyāḥ hāstayoḥ hāstānām
Locativehāstāyām hāstayoḥ hāstāsu

Adverb -hāstam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria