Declension table of ?hāsta

Deva

NeuterSingularDualPlural
Nominativehāstam hāste hāstāni
Vocativehāsta hāste hāstāni
Accusativehāstam hāste hāstāni
Instrumentalhāstena hāstābhyām hāstaiḥ
Dativehāstāya hāstābhyām hāstebhyaḥ
Ablativehāstāt hāstābhyām hāstebhyaḥ
Genitivehāstasya hāstayoḥ hāstānām
Locativehāste hāstayoḥ hāsteṣu

Compound hāsta -

Adverb -hāstam -hāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria