Declension table of ?hāsabhūta

Deva

NeuterSingularDualPlural
Nominativehāsabhūtam hāsabhūte hāsabhūtāni
Vocativehāsabhūta hāsabhūte hāsabhūtāni
Accusativehāsabhūtam hāsabhūte hāsabhūtāni
Instrumentalhāsabhūtena hāsabhūtābhyām hāsabhūtaiḥ
Dativehāsabhūtāya hāsabhūtābhyām hāsabhūtebhyaḥ
Ablativehāsabhūtāt hāsabhūtābhyām hāsabhūtebhyaḥ
Genitivehāsabhūtasya hāsabhūtayoḥ hāsabhūtānām
Locativehāsabhūte hāsabhūtayoḥ hāsabhūteṣu

Compound hāsabhūta -

Adverb -hāsabhūtam -hāsabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria