Declension table of ?hāsabhūta

Deva

MasculineSingularDualPlural
Nominativehāsabhūtaḥ hāsabhūtau hāsabhūtāḥ
Vocativehāsabhūta hāsabhūtau hāsabhūtāḥ
Accusativehāsabhūtam hāsabhūtau hāsabhūtān
Instrumentalhāsabhūtena hāsabhūtābhyām hāsabhūtaiḥ hāsabhūtebhiḥ
Dativehāsabhūtāya hāsabhūtābhyām hāsabhūtebhyaḥ
Ablativehāsabhūtāt hāsabhūtābhyām hāsabhūtebhyaḥ
Genitivehāsabhūtasya hāsabhūtayoḥ hāsabhūtānām
Locativehāsabhūte hāsabhūtayoḥ hāsabhūteṣu

Compound hāsabhūta -

Adverb -hāsabhūtam -hāsabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria